पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७९
शिवपादादिकेशान्तस्तुतिः

श्रीकैलास्रपरूढास्तृणवि-
टपिमुखाश्चापि ये सन्ति तेभ्य-
स्सर्वेभ्यो निर्विचार नतिमु-
परचये शर्वपावाश्रयेभ्यः ॥४०
इत्थं ध्यायन् प्रभाते प्रतिदि-
वसमिदं स्तोत्ररत्रं पठेद्यः
किंवा ब्रूमस्तदीयं सुचरि-
वमथवा कीर्तयामस्समासात् ।
सम्पज्जातं समग्रं सदसि
बहुमतिं सर्वलोकप्रियत्वं
सम्प्राप्यायुश्शतान्ते पद-
मयति परब्रह्मणो मन्मथारेः॥४१
इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥ शिवपादादिकेशान्तस्तुतिः सम्पूर्णा ॥