पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७
सुब्रह्मण्यसहस्रनामस्तोत्रम्

षट्कोणमध्यनिलयष्षण्डत्वपरिहारकः ।
सेनानीस्सुभगस्स्कन्दस्सुरानन्दस्सतां गतिः ॥ ११६
सुब्रह्मण्यस्सुराध्यक्षस्सर्वज्ञस्सर्वदस्सुखी।
सुलभस्सिद्धिदस्सौम्यस्सिद्धेशस्सिद्धिसाधनः ॥११७
सिद्धार्थस्सिद्धसङ्कल्पस्सिद्धस्साधुस्सुरेश्वरः ।
सुभुजस्सर्वदृक्साक्षी सुप्रसादस्सनातनः ॥ ११८
सुधापतिस्वयञ्ज्योतिस्स्वयम्भूस्सर्वतोमुखः ।
समर्थस्सत्कृतिस्सूक्ष्मस्सुघोषस्सुखदस्सुकृत् ॥ ११९
सुप्रसन्नस्सुरश्रेष्ठस्सुशीलस्सत्वसायकः ।
संभाव्यस्सुमनस्सेव्यस्सकलागमपारगः ॥१२०
सुव्यक्तस्सच्चिदानन्दस्सुवीरस्सुजनाश्रयः।
सर्वलक्षणसम्पन्नस्सत्यधर्मपरायणः ।।१२१
सर्वदेवमयस्सत्यस्सदामृष्टान्नदायकः ।
सुधापी सुमनास्सत्यस्सर्वविघ्नविनाशनः ॥ १२२
सर्वदुःखप्रशमनस्सुकुमारस्सुलोचनः ।
सुग्रीवस्सुधृतिस्सारस्सुराराध्यस्सुविक्रमः ॥ १२३