पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वराननः ।
विशाखो विमलो वाग्मी विद्वान् वेदधरो वटुः ।।१०८
वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः ।
विजयी विनयी वेत्ता वरीयान् वीरजो वसुः ।।१०९
वीरघ्नो विज्वरो वेद्यो वेगवान् वीर्यवान् वशी ।
वरशीलो वरगुणो विशोको वज्रधारकः ॥ ११०
शरजन्मा शक्तिधरश्शत्रुघ्नश्शिखिवाहनः ।
श्रीमान् शिष्टश्शुचिश्शुद्धश्शाश्वतः श्रुतिसागरः ।।१११
शरण्यश्शुभदश्शर्मा शिष्टेष्टशुभलक्षणः ।
शान्तश्शूलधरः श्रेष्ठश्शुद्धात्मा शङ्करप्रियः ।। ११२
शितिकण्ठात्मजश्शूरश्शान्तिदश्शोकनाशनः ।
षाण्मातुरष्षण्मुखश्च षड्गुणैश्वर्यसंयुतः ॥११३
षट्चक्रस्यष्षडूर्मिघ्नष्षडङ्गश्रुतिपारगः ।
पड्भावरहितष्षट्कष्षट्छास्त्रस्मृतिपारगः॥ ११४
पड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः ।
षट्किरीटधरश्श्रीमान् षडाधारश्च षट्क्रमः ॥ ११५