पृष्ठम्:बीजगणितम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है करणीम् । , है इसके पहिले तीन खण्ड थे इसलिये 'वर्गेण योगकरणी विहृता विशु- ध्येत् - इस विश्लेष सूत्र से उसके खण्डों को अलग करना चाहिये तो क ७२ में ३६ का भाग देने से २ लब्धि मिली और भाजक ३६ का मूल ६ मिला, इसके ३ | २ | १ खण्ड किये और इनके वर्ग को पहिले जो २ लब्धि मिली थी उससे गुण देने से क १८ क क २ ये पूर्व करणीखण्ड हुए || वर्गगतऋकरण्या मूलानयनार्थं सूत्रं वृत्तम्- ऋणात्मिका चेत्करणी कृतौ स्या- द्धनात्मिकां तां परिकल्प्य साध्ये | मूले करण्यावनयोरभीष्टा क्षयात्मिकैका सुधियावगम्या ॥ २१ ॥ अथ यत्र वर्गराशाहणकरणी भवति तत्र मूलग्रहणे विशेष - पजातिकयाइ-ऋणात्मिकति । यदि वर्गे करणी ऋणात्मिका स्यात्तर्हि तां धनात्मिकां परिकल्प्य मूले करण्यौ साध्ये | अन योर्मूल करण्योर्मध्येऽभीष्टा एका करणी सुधिया क्षयात्मिका ज्ञेया । अत्र 'सुधिया' इति हेतुगर्भमुक्कम् । तेन वर्गे यद्येकैव क्षयकरणी भवति तदैव एकस्या मूल करण्याः क्षयत्वम् । यदि यादयो भवन्ति तदैकस्या द्वयोर्बहूनां वा मूलकरणीनां युक्त्या यथा संभवति तथा क्षयत्वं कल्प्यम् । यत्र वर्गेसर्वा अपि धनकरण्यस्तत्रापि सर्वासामपि मूलकरणीनां पक्षे क्षयत्वमवगन्तव्यम् ॥ २१ ॥ वर्गगत ऋणकरणी के मूल का प्रकार--- यदि वर्ग में कोई ऋणकरणी होवे तो उसे धन मानकर ' वर्गे करण्या यदि वा करण्यो:--' इस सूत्र की रीति से दो मूलकरणी