पृष्ठम्:बीजगणितम्.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणीषडियम् । 'आदौ करण्याचपवर्तनीये तन्मूलयोरन्तरयोगवगौं । इष्टापवर्ताहत भवेतां क्रमेण विश्लेपयुक्ती करण्योः ॥ 2 इस श्लोक को बनाया है ॥ १४ ॥ - उदाहरणम् - द्विकाष्टमित्योस्त्रिभसंख्ययोश्च योगान्तरे ब्रूहि पृथक्करण्योः । त्रिसमित्योश्च चिरं विचिन्त्य चेत्षद्विधं वेत्सि सखे करण्याः ॥ १२ ॥ न्यासः । क२क योगे जातम् क १८/अन्तरे चक २१. द्वितीयोदाहरणे- न्यासः | क ३ क २७ योगे जातम् क ४८ | अन्तरे चूक १२ । तृतीयोदाहरणे - न्यासः । क ३ क ७ अनयोर्घाते मूलाभावात्पृथस्थि- तिरेव योगे जातम् क ३ क ७ । अन्तरे च क ३६७१ इति करणीसंकलनव्यवकलने उदाहरण--- करणी दो करणी ब्याठ, करणी लीन करणी सत्ताईस और करणी तीन करणी सात इन दो दो करणियों के योग और अन्तर अलग अलग बतलाओ ||