पृष्ठम्:बीजगणितम्.pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ बीजगणिते - एवमग्रेऽपि योजनीयम् । खलो दुष्टः । गुह्यं वाचानुद्घाटनीयं वृत्तम् । पात्रं योग्यतमः पुरुषः । दानं मूल्यग्रहणं विना स्त्रस्वत्वध्वंसपूर्वकपर- स्वत्वजनकस्त्यागः | माइः | शास्त्रं यत्र तद्विदां संकेतः स ग्रन्थ- कलापः ॥ गणक भणितिरम्यं बाललीलावगम्यं सकलगणितसारं सोपपत्तिप्रकारम् । इति बहुगुणयुक्तं सर्वदोषैर्विमुक्तं पठ पठ मतिवृद्ध्यै लग्विदं प्रौटिसिय॥६८ ॥ इति श्रीभास्करीये सिद्धान्तशिरोमणौ बीजगणिताध्यायः समाप्तः । एवं स्वकृतस्य बीजगणितस्य गुणान्युक्या संस्थाप्योपसंहरति- गरणकेति । हे गणक, मतिद्ध्यै मौढिसिद्ध्यै च, भणितिरम्यं भणि- तयः शब्दास्तै रम्यं रमणीयम् | बाललीलया सुखेनेति तात्पर्यम्, अवगम्यम् | सकलगणितानां सारं, वासनामूलकतयेति भावः । सोपपत्तयः प्रकारा यस्मिन् तादृशम् । इति प्रदर्शितै हुभिर्गुणैर्युक्त समेतम् । सर्वदोषैः प्रमेयांशादिदूषकदोषसमूहैर्विशेषेण मुक्तं वर्जितम् । लघु, ग्रन्थसंख्यया क्षुद्रकायमिदं बीजगणितं पठ पति- शयोक्तिर्रियम् । इह वृद्धिसिद्धिशब्दौ कुल्या प्रवृत्तिन्यायेन मङ्गलार्थ- मपि प्रकाशयतः, प्रायेण माङ्गलिका आचार्या महतः मङ्गलार्थ वृद्धिसिद्धयादिशब्दानादितः प्रयुञ्जते । अत एव भगवता महाभाष्यकारेण वृद्धिरादैच् ' इति सूत्रव्याख्यानावसरे 'मङ्गला- दीनि हि शाखाणि प्रयन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पुरुषकारिण चाध्येतारश्च वृद्धियुक्ता यथा स्युरिति' सिद्धान्तितमिति शिवम् || १ लक्षणं तेन मध्यान्तयोरपि ज्ञेयम् । शास्त्र 6.