पृष्ठम्:बीजगणितम्.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A भावितम् । अथ भावितं तत्र सूत्रं वृत्तम्- मुक्त्वेष्टव सुधिया परेषां कल्प्यानि मानांनि तथेप्सितानि | यथा भवेद्भावितभङ्ग एवं स्यादाद्य वीजक्रिययेटसिद्धिः ८६ ॥ यत्रोदाहरणे वर्णयोर्वर्णानां वा वधाद्भावितमुच्यते तंत्रेष्टं वर्णमपहाय शेषयोः शेषाणां वा वर्णानामि- •ष्टानि व्यक्तानि मानानि कृत्वा तैस्तान वर्णान् पक्षयो- रुत्थाप्य रूपेषु प्रक्षिप्यैवं भावितभङ्गं कृत्वा प्रथमवीज क्रियया वर्णमानमानयेत् || अथ भावितं व्याख्यायते-- अथ क्रममाप्तंभावितसंज्ञमनेकवर्णविशेषमुपजातिकयाह - मुक्रेति । स्पष्टार्थमिदं वित्तं चापि ग्रन्थकारैः ।। भावित । अब क्रम प्राप्त भावितनामक अनेकवर्ण विशेषका निरूपण करते हैं. जिस उदाहरणमें दो वा अनेकवर्ण के घातले भावित उत्पन्न हो वहांपर वर्णको छोड़कर और वर्गों के ऐसे अभिमत व्यक्तमान कल्पना करो कि जिसमें भावितका भङ्ग अर्थात् नाश होवे और दोनों पक्षके वर्षों में उन व्यक्तमान से उत्थापन दो फिर एकवर्णसमीकरण की रीतिके अनु- सार इष्टसिद्धि होगी || उदाहरणम्-- चतुत्रिगुणयो राश्योः संयुतिर्द्धियुता तयोः । राशिघातेन तुल्या स्यात्तौ राशी वेत्सि चेद्धद१०१ ॥