पृष्ठम्:बीजगणितम्.pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णमध्यमाहरणम् | ५४७ जातम् का १६ रु १५ यमुं नीलकाष्टकस्य सैकस्य वर्गेण समं कृत्वानं कालकमानमभिन्नं नीव ४ नी १ रू १, कल्पितपदं नी ८ रू १ इदमाद्यस्यास्य या ५ समं कृत्वा कुट्टकाल्लब्धं यावत्तावन्मानम् पी ८ रु ५ उत्थापिते जातो राशिः १३ | अथवा ऋणरूपेणाधिके नीलाष्टके कल्पिते सति लब्धं यावत्तावन्मानम् पी ८ रू३ । एवं 'वर्गमकृत्या विषयो यथा स्यात्तथा सुधीभिर्ब- हुधा विचिन्त्यम्, इत्यस्य प्रपञ्चो बहुधा दर्शितः तथा वर्गकुट्टकेऽपि किंचिदर्शितम् । एवं बुद्धिमद्भिरन्यदपि यथासंभवं योज्यम् ॥ इति श्रीभास्करीये वीजगणिते ऽनेकवर्ण- सम्बन्धिमध्यमाहरणभेदाः ॥ श्रथ ' हत्वा क्षिप्त्वा च पदं --' इत्यादेर्व्याप्ति दर्शयितुमुदा इरणमनुष्टुभाह -- यंद्वर्ग इति । स्पष्टार्थमेतत् । इति द्विवेदोपाख्याचार्य श्रीसरयूप्रसाद सुतदुर्गाप्रसादोन्नीते बीज- विलासिन्यनेकवर्णमध्यमाहरणभेदाः । इति शिवम् || tiput उदाहरण- वह कौन राशि है जिसका वर्ग पांच से गुणा तीनसे जुड़ा और सोलह से भागा शुद्ध होता है | राशि या. १ का वर्ग याव १ पञ्चगुणा और त्रियुत यात्र ५ रू ३ हुआ