पृष्ठम्:बीजगणितम्.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ अनेकवर्णमध्यमाहरणम् | 1 लभ्यते तदा हर आलापित एवं ग्राह्यः । न तु गुणितो विभक्तो वा । रूपाणि तु समशोधने कृते शोधनादि सिद्धानियानितान्येव ग्राह्याणि । एवं धनेऽपि योज्यम् । तद्यथा - यस्याङ्कस्य घनो हरभक्त शुध्यति तथा च सोऽप्यस्त्रिी रूपाणां घनमूलेन गुणितो हर- भक्तः शुष्यति तदा तेनाङ्केन हतोऽन्यवर्णो रूपाणां घनमूलेन चान्वितः कल्प्यः | यदि रूपाणां घनमूलं न लभ्यते तदा तेषु रूपेषु हरतष्टेषु तावडरं क्षिपे- द्यावद्धनो भवेत् तच्च घनमूलं रूपपदं स्यात् एवमपि कृते च घनः कदाचिन्न भवेत्तदुदाहरणं खिलं स्पादि- त्यग्रेऽपि योज्यमिति शेषः ॥ अद्वितीयोदाहरणे राशिः या १ अस्य यथोक्तं कृत्वाद्यपक्षस्य मूलम् या १ परपक्षस्यास्य का ७ रू ३० 'न यदि पदं रूपाणां-' इत्यादिकर ऐन हारतष्टरूपेषु द्विगुणं रं प्रक्षिप्य मूलम् ४ एतदधिकनीलकसप्त- कवर्गसमीकरणादिना प्राग्वजातो राशिः नी ७रू४ ॥ यदि ऋणरुपैरन्वितं नीलकसप्तकं नी ७६.४ परिकल्प्यानीयते तदान्योऽपि राशिः ३ स्यात् ॥ 'वर्गादयों हर :--' इस सूत्र में जो अन्यवर्ण के वर्ग श्रादिककी कल्पना कही है सो किसभांति करनी चाहिये उसके जानने के लिये अब पूर्वाचा- यक्त उपाय दिखलाते हैं - जिस राशिका वर्ग हरके माग देनेसे नि:शेष हो