पृष्ठम्:बीजगणितम्.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णमध्यमाहरणम् । आरभ्यते यथा लध्वी निर्वहेच यथा तथा ॥८॥ कचिदादे: प्रश्नकर्त्रालापस्यादितः कचिन्मध्यादालापमध्यात्, क्वचिदन्त्यात् विलोमकर्मद्वारेणेत्यर्थः, क्रिया प्रश्नोत्तरसाधिका युक्ति- येथा ली यथा च निर्वहेत् तथा बुधैरारभ्यते । न खलु तादृशीं क्रियां समारभेत या महती प्रश्नोत्तरावष्टम्भिका च भवेत् || कहीं आलाप के प्रारम्भ से कहीं उसके मध्य से कहीं विलोम विधि के अनुसार अन्तही से, इस भांतिक्रिया की जाती है जिसमें वह लघु होवे और चलसके । अतोऽत्र वर्गान्तरं या १ एतद् द्विघ्नं त्रियुतं या २ रू ३ वर्ग इति कालकवर्गसमं कृत्वा तयावत्तावन्माने- नोत्थापितो जातो राशिः काव ३ रूई पुनरिदं त्रिघ्नं त्रियुतं काव ३३ वर्ग इति नीलकवर्गसमं कृत्वा समशोधने कृते जातौ पक्षौ नीव २ रू ३ काव ३ एतौ त्रिभिः संगुण्य कालकपक्षमूलं का ३ कृत्वा परपक्षस्यास्य नीव ६ रू ६ वर्गप्रकृत्या मूले क६ । ज्ये १५ वा, क ६० । ज्ये १४७ ज्येष्ठं प्रथमपक्षपदेन का ३ समं कृत्वा लब्धं काल- कमानम् ५ वा ४६ प्राग्वदाप्तकालकमानेनोत्था- पितं जातं वर्गान्तरं राश्योः ११ | वा १९६६ इदम-