पृष्ठम्:बीजगणितम्.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - या ५रू ० या ५ रु. ३५ याव १. रू १ समशोधन से यावत्तावत् का मान ७ आया इससे राशि- ३ में उत्थापन देते हैं - मान ७ वर्ग ४६ रूप १ से हीन ४८ हुआ इसमें हर ३ का भाग देने से वहीं राशि १६ आया । वा कनिष्ठ ७१ ज्येष्ठ २७५ है। समीकरण से यावत्तावत् का मान ५५ आया, मान ५५ वर्ग ३०२५ रूपोन ३०२४ हुआ इसमें हर ३ का भाग देने से १००८ राशि आया || अथयोदाहरणम् - 'को राशिस्त्रिभिरभ्यस्तः सरूपो जायते घनः । घनमूलं कृतीभूतं त्र्यभ्यस्तं कृतिरेकयुक् || राशिया यंत्र्यभ्यस्तो रूपयुतः या ३रू १ एष घन इति कालकघनसमं कृत्वा गाग्वज्जातो राशिः काघ ३ रूई अस्य त्रिगुणस्य सरूपस्य घनमूलं वर्गितं त्रिहतं रूपयुतं काव ३ रू १ एतत्कृतिरिति नीलक- वर्गसमं कृत्वा पक्षयो रूपं प्रक्षिप्य प्रथमपक्षमूलम् नी १७ द्वितीय पक्षस्यास्य काव ३ रू १ वर्गप्रकृत्या मूले क १ । ज्ये २ वा, क ४ | ज्ये ७ वा, क १५ | ज्ये २६