पृष्ठम्:बीजगणितम्.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - रू. १ साम्यं कृत्वा लब्धयावत्तावन्मानेनोत्थापितो जातो राशिः नीव ३ नी २ पुनरयं पञ्चगुणः सैको वर्ग इति नीव १५ नी १० रू १ पीतकवर्गसमं कृत्व समशोधने कृते पक्षौ नीव १५ नी १० पीव १ रू १ इमौ पञ्चदशभिः संगुण्य पञ्चविंशतिरूपाणि प्रक्षिप्पा- द्यस्य पक्षस्य मूलम् नी १५ रू ५ परपक्षस्यास्य पीव १५ रू १० वर्गप्रकृत्या मूले क & । ज्ये ३५ वा, क ७१ । ज्ये २७५ कनिष्ठं पीतकमानं ज्येष्ठमाद्यपक्षस्य मूलेनानेन 'नी १५ रु ५ ' समं कृत्वामं नीलकमानम् २ | वा १८ । स्वस्वमानेनोत्थाप्प जातो राशिः १६ | वा १००८ । थकालापः स्वत एव संभवति तदा कल्पितो राशिः यावरूई' एप पञ्चगुणो रूपयुतो याव रू' मूलद इति कालकवर्गसमं कृत्वा पक्षयोः ऋत्र्यंशद्वयं प्रक्षिप्योक्तवद्गृहीतं कालकपक्षस्य • याव ५ रू २ मूलम् का १ द्वितीयपक्षस्यास्य वर्ग- ३ प्रकृत्या मूले क ७ | ज्ये ६ वा क ५५ । ज्ये ७१