पृष्ठम्:बीजगणितम्.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. बीजगणिते- तथा राशी कल्प्यो यथैकेनैव वर्णेन सर्वेऽप्यालापा घटन्ते । तथा कल्पितौ राशी याव १ रू १ । या २ | अनःसल्यवधातो घनपदं या १ वर्गयोगात्पदम् याव १ रू १ दयधिक योगपदम या१रू १ द्व्यधिकान्तर- पदम् या १ रूपं साष्टवर्गान्तरपदम्याव १ रु ३ एषां योगः याव २ या ३रू २ अयं वर्ग इति कालकवर्ग- समं कृत्वा पक्षावष्टाभिः संगुण्य पञ्चविंशतिरूपाणि प्रक्षिप्य प्रथमपक्षस्य मूलम् या ४ रू ३ परपक्षस्यास्य काव ८ रु २५ वर्गप्रकृत्या मूले क.५ | ज्ये १५ वा, क ३० । ज्ये ८५ वा, क १७५ | ज्ये ४६५ ज्येष्ठ पूर्वपदेन समं कृत्वा लब्धं यावत्तावन्मानम् ३ | वा ५३' | वा १२३ | अथापित राशी ६।८। वा १६७७ । ४१ । वा १५१२८ | २४६ एवमनेकधा | 'अथवा | यावत्तावर्गो यावतावद्धयेन युत एको * राशिः । यावत्तावद्ध (ॠष ) रूपययुतमन्य- राशिः । याव १ या २ | या २ रु २ । अथवा । यावत्ताव- दुर्गो यावत्तावचतुष्टयं रूपत्र्ययुतं चैको राशिः याव- j