पृष्ठम्:बीजगणितम्.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णमध्यमाहरणम् | गुण देनेसे ११२ । ३२ हुए इनका योग १४४ मूलप्रद है और अन्तर ८० रूप ८८१ मूलप्रद है ॥ उदाहरणम् - घनवर्गयुतिर्वगों ययो राश्योः प्रजायते । समासोऽपि ययोर्वर्गस्तौ राशी शीघ्रमानय ॥ १० ॥ अत्र राशी या १ । का: अनयोर्वर्गधनयोयोगः याव १ काघ १ अयं वर्ग इति नीलकवर्गसमं कृत्वा पक्षयोः कालकघनं प्रक्षिप्य नीलकपक्षस्य मूलं नी १ परपक्षस्यास्य याव १ काघ १ वर्गप्रकृत्या मूले तत्र यावत्तावद्धगें योऽङ्कः सा प्रकृतिः शेषं क्षेपः प्रकल्प्यः | प्रकृतिः याव १ क्षेपः काघ १ , 'इष्टमक्को द्विधा क्षेप- इत्यादिना कालकेटेन काव १ कां काय १ का १ ज्ये जाते मूले क २ कनिष्ठं यावत्तावन्मानं तेनोत्थाप्य जातौ राशी का " काव १ का १ १ का १ का १ अनयोः समासः २ इति पीतकवर्गेण समीकरणं कृत्वा पक्षशेषं चतुर्भिः संगुण्य रूपं प्रक्षिप्य प्रथमपक्षमूलम् का २ रू १ परप- क्षस्यास्य पीव ८ रू १ वर्गप्रकृत्या मूले अयं वर्ग