पृष्ठम्:बीजगणितम्.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 बीजगणिते- ४२० मिति लब्धं कालकस्तगुणहरममयुतमन्तरेणानेन या १ रू १ समं कृत्वा लब्धं यावत्तावन्मानम् का ३ रु १ । अनेनोत्थापितो जातौ राशी का १५ रू. ६ | का १८ रु ८ पुनरनयोयुतिर्नवहता पञ्चाग्रति लब्धं नीलकस्तदुणं हरमयुतं योगस्यास्य का ३३ नी हरू ह रू१४ समं कृत्वा कालकमानं भिन्नम का ३३ कुट्टकेनाभिनं जातम् पी ३० । अनेनोत्थापितौजाती राशी पी ४५ रु ६ । पी ५४८ | पुनरनयोर्घाते वर्गत्वान्महती क्रिया भवतीति पीतकमेकेनोत्थाप्य प्रथमो राशिर्व्यक्त एवं कृतः ५९ पुनरनयोः सततष्ट- योर्घातः सप्ततष्टः पी ३ रू २ समं कृत्वा भाग्वत्कुट्टके- नातं पीतकमानम ह ७रू ६ अनेनोत्यापितो जातो राशिः ह ३७८ रू३३२ पूर्वराशेः क्षेपः पी ४५ आसीत् सहरितकेनानेन ह ७ गुणितस्तस्य क्षेपः स्यादिति जातः प्रथमः क्षेपः ह ३१५ रू. ५१ ॥ अथवा vandas व्यक्तं प्रकल्प्य | द्वितीयः साध्यः । वा जातौ राशी रू ५१ | ह १२६८८० अथान्यदुदाहरणं शार्दूलविक्रीडितेनाह - काविति । हे विद्व, पञ्चषकहतौ एककात्रों को राशी वर्तेते । ययो राश्योरन्तरं विसरं ज्युद्धृतं इथयं भवति । ययोर्मुतिर्नवहता पञ्चाग्रा भवति ।