पृष्ठम्:बीजगणितम्.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णमध्यमाहरणम् | देन हरणे यल्लभ्यते तत्पूर्ववर्णस्य मानम् । एवं वि लोमकोत्थापनतोऽन्यवर्णमानानि भवन्ति । यदि तु अन्योन्मतौ यादयो वर्षा भवन्ति तदा तेषामि- टानि मानानि कृत्वा स्वस्वमानस्तानुत्थाप्य रूपेषु प्रक्षिप्य कुट्टकः कार्यः । अथ यदि विलोमकोत्थापने क्रियमाणे पूर्ववर्णन्तिौ तन्मितिभिन्ना लभ्यते तदा कुट्टकविधिना यो गुण उत्पद्यते स क्षेपः सभा- ज्यवर्णमानं तेनान्त्यवर्णमानेषु तं वर्णमुत्याप्य पूर्वो न्मितिषु विलोमकोत्थापन प्रकारेणान्यवर्णमानानि साध्यानि, इह यस्य वर्णस्य यन्मानमागतं व्यक्तम- व्यक्तं व्यक्ताव्यक्तं वा तस्य मानस्य व्यक्तान गुणने कृते तदर्णाक्षरस्य निरसनमुत्थापनमुच्यते ॥ व इत्यादिसूत्राण्याचार्यैरेच व्याख्यातानीति न पुन क्रियते || अनेकवर्णसमीकरण---- जिसे उदाहरण में दो तीन आदि अव्यक्त राशि होवें वहां उनके मान यावत्तावत् कालक, नीलक, पीतक, लोहितक, हरितक, श्चेतक, चित्र रु, . कपिलक, पिङ्गलक, धूम्रक, पाटलक, शबलक, श्यामलक और मेचक इत्यादि कल्पना करो बाद प्रश्नकर्ता के कथनानुसार क्रिया के द्वारा दो अनेक पक्षसमान सिद्ध करो और उन पक्षों में से एक पक्ष के आवर्ण को अन्यपक्षस्थ आद्यवर्ण में घटा दो तथा दूसरे पक्ष के वर्ण और रूपको इतरपक्ष के सजातीयों में घटादो ( अर्थात् यदि