पृष्ठम्:बीजगणितम्.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ बीजगणिते- • इन परसे समीकरण के द्वारा द्विविध यावत्तावत्का मान २५ । ३ आया यहां पर पहिला मान २५ लेना चाहिये क्योंकि दूसरा मान ३ अनु- पपन्न है यो द्विविधकर्ण मान आया | एकवर्णमध्यमाहरणसमाप्त हुआ | इति द्विवेदोपाख्याचार्यश्रीसरयूप्रसादस्त-दुर्गामसादोजीते बीज- विलासिन्येकवर्णमध्यमाहरणं समापन | इति शिवम् दुर्गाप्रसादरचिते भाषाभाष्ये मिताक्षरे । सम्पूर्णाभूदेकवर्णमध्यमाहरणक्रिया ॥