पृष्ठम्:बीजगणितम्.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहरणम्- बीजगणिते- वनान्तराले लवगाष्टभागः संवर्गितो वल्गति जावरागः । बत्कारनादप्रतिनादद्दष्टा दृष्टा गिरौ द्वादश ते कियन्तः ॥ ७० ॥ अत्र कपियूथं यावत्तावत् १ अस्याष्टांशवर्गो द्वा- दशयुतो यूथसम इति पक्षौ याव ६४ या ० रू ७६८ याव ० या १ ६ ० अनयोः समच्छेदीकृत्य छेदगमे शोधने च कृते जातौ पक्षौ याव १ या ६४ रू० याव० या० रु ७६८ इह पक्षयोत्रिंशद्वर्ग प्रक्षिप्य मूले या १ रू ३२ या ० रू १६ अत्राव्यपक्षरूपेभ्योऽल्पानि व्यक्लपक्षरूपाणि सन्ति तानि धनमृणं च कृत्वा लब्धं द्विविधं यावत्ता- वन्मानम् ४८ | १६ ( रूपतोऽल्पं - ' इत्यस्य सूत्रस्योदाहरण-