पृष्ठम्:बीजगणितम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णसमीकरणम् । तम् २० | सूत्रसम्पाताल्लम्बमानम् या १ न्यासः या १. ४ यदि पञ्चदशकोटचा विंशतिर्भुजस्तदा यावत्तावन्मि- तयाकिमिति लब्धा लघुवंशाश्रितावाघा या । पुनर्यदि दशमितकोटया विंशतिभुजस्तदा याव- तावन्मितकोट्या किमिति लब्धा बृहद्वंशाश्रिता- बाधा या २ | अयोगं या विंशतिसमंकृत्वा लब्धो लम्बः ६ | उत्थापनेनावाच८ | १२ | अथवा वंशसंबन्धनाबाधे ततिभूमिरिति, यदि वंशय योगेनानेन २५ बाधायोगो २० लभ्यते तदा वंशाभ्यां १५ | १० किमिति जाते आबा ८।१२ अत्रा नुपातात्सम एव लम्बः ६ किं यावत्तावत्कल्पनया | अथवा वंशयोर्वधो योगहतो यत्र कुत्रापि वंशा- न्तरे लम्बः स्यादिति किं भूमिकल्पनापि | सूत्राणि प्रसार्य बुद्धिमतोह्यम् । वि इति श्रीभास्करीये बीजगणित एकवर्ण- समीकरणं समाप्तम् ॥