पृष्ठम्:बीजगणितम्.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ बीजगणिते- चाहिये, उसका उदाहरण लीलावती में 'अस्ति स्तम्भतले- ' से कहा है । इस श्लोक श्रथ कोटिकर्णान्तरे भुजे च ज्ञात उदाहरणम्- चक्रौचाकुलितसलिले वापि दृष्टं तडागे तोयादव कमलकलिकाअं वितस्तिप्रमाणम् । मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे तस्मिन्मग्नं गणक गणय क्षिप्रमम्बुप्रमाणम् ॥५६॥ माजलगाम्भीर्यमिति तत्प्रमाणं या इयं कोटिः सा कलिकामानयुता जातः कर्ण: या २ रूई हस्तद्वयं भुजः २ | न्यासः अत्रापि दोःकोटि $ २ या १ वर्गयोगं कर्णवर्गसमं कृत्वा लब्धं जलगाम्भीर्यम कर्णमानम् || अथ कोटिकर्णान्तरे भुजे च ज्ञाते कोटिकर्णज्ञानं भवतीति प्र दर्शयितुमुदाहरणं मन्दाक्रान्तयाह - चक्रक्रौञ्चाकुलितसलिल इति । व्याख्यातोऽयं लीलावतीव्याख्याने || उदाहरण--- किसी सरोवर में जल से एक बिलस्त ऊंची कमल की कली दीखती