पृष्ठम्:बीजगणितम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" चक्रवालम् | २२१ उक्त बीजोपयोगीदं संक्षिप्तं गणितं किल । बीजं प्रवक्ष्यामि गणकानन्दकारकम्॥५५॥ इति श्रीभास्करीये बीजगणिते चक्रवाल समाप्तम् || इह ग्रन्थप्रारम्भे' वच्मि बीजक्रियां च' इति प्रतिज्ञातं तदुपयो गितया समपञ्चं प्रपञ्चतस्य धनषद्विषादेश्चक्र वालान्तस्य गणितजालस्य वीजत्वनिरासार्थमनुवाद-उक्तमिति । हे गणक, गरणयतीति गणकस्तत्संबुद्धौ गणक इति, गण संख्याने बुल् । एतेनान्वर्थना मताप्रतिपादन पुरस्सर मग्रिमगणितमपञ्चेऽनुद्वेगता सू चिता | बीजस्य उपयोगि सहकारि भूतं नतु साक्षात्तदेव, सं- क्षिप्तं न तु विस्तृतम् । एतेन बीजोपयोगिगणितस्यानन्तता सूचिता । इदं निरूपितं गणित कथितं किल । अत आनन्दकारकमा- ह्लादजनकम् । एतेनाग्रिमभागे परोचना दर्शिता । बीजं प्रवक्ष्यामि ।। अब यह प्रतिपादन किया हुआ गणितभाग बीजगणित नहीं है इस बात को प्रलोभनपूर्वक कहते हैं--- हे गणक, बीजगणितकें उपयोगी और संक्षिप्त, धनर्णषविध आदिले चक्रवाल पर्यन्त इस गणितको मैंने कहा, अब परम आनन्द करनेवाले बीज- गणित को कहूंगा | , श्रीभास्कराचार्य के बनाये हुए बीजगणित में चक्रवाल नामक वर्गप्रकृति का विषय समाप्त हुआ || इति द्विवेदोषाख्याचार्यश्रीसरयूम सादसुत-दुर्गासादोश्री ते लीला- वतीहृदयग्राहिणि बीजविलासिनि चक्रवाल समाप्तम् । इति शिवम् | दुर्गाप्रसादरचिते भाषाभाष्ये मिताक्षरे । वासनासरसः पूर्णो वर्गमकुतिविस्तरः ||