पृष्ठम्:बीजगणितम्.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- इष्टवर्गप्रकृत्योर्यदिवरं तेन वा भजेत् । दिघ्नेमिष्टं कनिष्ठं तत्पदं स्यादेक संयुतौ ॥ ४५ ॥ ततो ज्येष्ठमिहानन्त्यं भावनातस्तथेष्टतः । १ अत्र श्रीवापुदेवपादोक्तानि सूत्राणि. द्विमसंकलितेन स्यात्समाना प्रकृतिर्यदा | तदा हवपदं रूपव्यं स्यादेकसंयुतौ ॥ १ ॥ सैकया व्येकया वापि कृत्या तुल्यो यदा गुणः । तस्याः कृतेः पदं द्विघ्नं ह्रस्वं स्याद् भूयुतौ तदा ॥ १ ॥ धनथा याढ्यया वापि कृत्या स्यात्प्रकृतिर्यदा | समा तदैकयोगे स्याद ह्रस्वं तस्याः कृतेः पदम् ॥ ३ ॥ क्षेपस्य वर्गरूपस्य मूलेनाढ्याथवोनिता । प्रकृतिश्चेत्कृतिस्तस्याः पदं द्विघ्नं भवेलघु ॥ ४ ॥ इष्टाहता हस्वकृतिः पृथिव्या युतोनिता ज्येष्ठपदं द्विधा स्यात् । विधूनिता ज्येष्ठकृतिः कनिष्ठ- वर्गेण भक्ता प्रकृतिर्भवेच ॥ ५ ॥ यदा कनिष्ठस्य कृतिः समां भवे- तदा कृतेः खण्डमभीष्ट संगुणम् | भुवोनयुग् ज्येष्ठपदं भवेद् द्विधा ततो गुणो वेष्टवशादनेकधा ॥ ६ ॥ ( १ ) प्र= २० | क्षे=१ | क २ ज्ये र ( २ ) प्र २४ वा ५० | क्षे=१ | क १० ज्ये ४६ | क १४ ज्ये १६ ८ | क्षे=१ वा ( ३ ) क २० ज्ये ३६६ | क १० ज्ये १६ (४) ८२० वा =२१ | =२५ ४५ क व ज्ये ३७ क १० ज्ये (५-६) प्र= २० वा = १ २ | १ | २ क २ ज्ये ६ वा ज्ये ७ धन रुष क्षेपे