पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ नु क्र म णी।


                       १.  ऋच:। मन्त्राः।
      अरा इव रथनाभौ कलाः          ५९   पञ्चपादं पितरं द्वादशरकृतिम्      १६
      अरा इव रथनाभौ प्राणे           २६   प्रजापतिश्चरसि गर्मे              २७
      इन्द्रसत्वं प्रण तेजसा             २८   प्राणस्येदं वशं सवं              ३०
      उत्पत्तिमयतिं स्थनम्             ३८    यदा त्वममिवर्षसि              २८
      ऋग्भिरेतं यजुर्भिरन्तरिक्षम्         ५१    याज् तं तनूर्वाचि प्रतिष्ठिता         २९ 
      एषोशऽभिस्तपत्येष सूर्यः           २५   विगज्ङनात्मा सह देवैश्च् सर्वैः       ४५
      तिस्त्रो मात्र मृत्युमन्त्येः प्रयुक्तः      ५०   विश्वरूपं हरिणं जातवेदसम्        १०
      देसनामसि वह्नितमः              २७   व्रात्यस्त्वं प्राणैक ऋषिः           २९



                    २.  पदविशेषा विषयविसैषश्च।
      अकृतेन              ३२(३)   आदित्यः                     ६,३५
      अजरम्               ...    आद्यस्य                     २९(११)
      अनविप्रयुक्तः           ५०      आनन्दयते                    ३९
      अन्नं प्रजार्पातः          १९       आनन्दयितव्यम                ४३
      अनुक्त्सर              १६       आपौमात्रा                   ४३
      अन्वाहार्यपचनः         ४०(३)     आयतनेन                   ४७
      अन्वेति               ४७        आयतिम्                   ३८
      अपानः               ४०(३)     आहवनीयः                 ४०(३)
      अपानम्              ३३         इडावत्सर                  १६
      अब्रुवम्               ५३        इष्टापूर्ते कृतम्                ११
      अभिध्यायीत         ४६,४७,४९    ईक्षतिकमांधिकरण्म्            ४९
      अभिवदते              ३९        उच्छ्वासनिसश्वासौ             ४०(४)
      अमूर्तम्                ६        उदानः                 ३४(७) ४०(४)
      अमृतमबभयम          १३,५१      उपशान्ततेजाः               ३६(९)
      अर्दे                  १६        ऋग्भिरेतं यजुर्भिरन्तरिक्षहम्      ५१
      अविद्यायाः परं पारम्      ६०        एकमात्रम्                  ४७(३)
      अहङ्कर्तव्यम्             ४४       एयायते (नेयायते)            ३९
      अहरहब्र्म्हा गमयति      ४०(४)     कृष्ण्पक्षः                   १७
      अहौरात्र प्रजापतिः         १८       गार्हपस्यः                   ४०
                           ४३        चन्द्रमाः                   ६