पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. २.] प्रमोपनिस्त ३९ स्थादीन् पश्यतीत्यर्थः । कस्य हेनोरेतत् वैषयिक सुग्वमित्यर्थः । (कस्मिन्निति ।) स्पष्टोर्थः ॥ १॥ अथ चतुर्थः प्रश्नः । अस्मिन् प्रकर" प्राणस्य स्वापकाले इनरेगी लक्षण्यं प्रतिपाद्यते। सर्वेषां पर- मात्मनि अनिष्टाच। कानीति । देवा इति विशेष्य: बुद्धायसनिहितत्वातु मामान्य नांसकम् । सन्निहितत्वात्तु उत्तरत्र ‘कस्मिन्नु सः' इति पुटिकम | जीवेतरस्य मुखसम्भावनाविरहात प्रश्नः सुखप्राप्त- विषयो न सम्भवतीति हेतुविषयतया मोजयनि- कस्य इनोरिति । कारः कीदृशः सन्' इति पूर्वप्रश्नपदव्याख्यानेऽप्यया मित्राय इ. द्रव्यम् । एतदित्यस्य व्याख्यानं वैषयिक- मिति। तस्मै स होवाच यथा मार्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतसिस्तेजोमण्डल एकीभवन्ति । ताः पुनरुदयतः' प्रथ रन्त्येवं ह वै तत्सर्व परे देवे मनस्येकीभवति। तेन तर्खेष पुरुषो न शृणोति न पश्यति न जिप्रति न रसयते न स्पृशते नाभि- वदने नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्या चक्षते ॥ २॥ तस्मै स होवाचेति । स्पष्टोऽर्थः । यथा सायंकालेऽस्तं गच्छतःसूर्यस्य विरणा: नानादक्षु प्रसरणं विना आदित्यमण्डल एकीभवन्ति, पुनश्चोधतःसूर्यस्य किरणा नानादिक्षु प्रसर नः प्रकाशका भवन्ति, एवमेवैतरसव इन्द्रियजातं परे इतरेभ्य उत्कृष्टे देवे द्योतनादिगुणयुक्ते मनसि एकीभवति । स्वस्वव्यापाराभिमुख्यविरोधिसं- श्लेषविशेषयुक्तं भवतीत्यर्थः । तेन श्रोत्रादीन्द्रियाणामुपरतत्वेनेत्यर्थः । शिष्टं स्पष्टम् । आनन्दः उपस्थेन्द्रियकार्यम् । 'विसर्गस्त्वपानकार्यम् । नेयायते न गच्छतीत्यर्थः । स्वपितीत्याक्षत इत्यन्तेन “कानि स्वपन्ति" इति प्रभस्य iप्र. 'पुन पुनरुदयतः। आ. पू. 'प्रचलन्ति । 3.अ. 'एव' नास्ति। 4. आ. ना. 'भवतीत्यर्थः' नाम्ति। 5. प्र. 'तु' नास्ति । ६. आ. ना.पू. अनेन।