पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवोधचन्द्रोदयम् [द्वितीयोऽङ्कः तृष्णा —*अज्जउत्त, सञं जेव्व दाव अहं एदस्सि अत्थे णिचं अहिजुत्ता । संपदं अज्जउत्तस्स अण्णाए बह्मण्डकोटिओवि ण मे उदर पूरइस्संदि । ८४ - क्रोधः – हिंसे, इत आगम्यताम् । - ( प्रविश्य हिंसा । ) हिंसा – एससि । आणवेदु अज्जउत्तो । क्रोधः – प्रिये, तावत्त्वया सह धर्मचारिण्या मातृपितृवधोऽपि ममेषत्कर एव । तथाहि - केयं माता पिशाची क इव हि जनको भ्रातरः केऽत्र कीटा वध्योऽयं बन्धुवर्गः कुटिलविटसुहृच्चेष्टिता ज्ञातयोऽमी । ( हस्तौ निष्पीय )

  • आर्यपुत्र, स्वयमेव तावदहमस्मिन्नर्थे नित्यमभियुक्ता । सांप्रतमा-

र्यपुत्रसाज्ञ्या ब्रह्माण्डकोट्योऽपि न मे उदरं पूरयिष्यन्ति । एषास्मि । आज्ञापयत्वार्यपुत्रः । तदाविष्टचेतसां लब्धाधिकं ध्यायतां वाञ्छतां प्राणभृतां मनुष्याणां हे तृष्णे देवि, यदि प्रसीदसि । असंशये संशयोक्तिः । यदङ्गानि तुङ्गानि तनोषि | तत्तस्मात्कारणा- ब्रह्माण्डलक्षैरपि ब्रह्माण्डकोटिमिरपि परिपूर्णत्वनिवन्धना शमकथा कुत इय- न्वयः ॥ ३२ ॥ प्रिये, तावदिति वाक्यालंकारे । केयमिति । कुटिल विटसु- हृचेष्टिताः कुटिला वक्राः प्रच्छन्नशत्रवस्त एव विटसुहृदश्चेटविदूषकादयस्तेषां चेष्टितानीव चेष्टितानि व्यापारा येषां ते । हस्तौ निष्पीड्येति क्रोधातिशयाभि- त्तनोषि पुष्टानि चेत्करोषि तत्तदा ब्रह्माण्डलक्षैरपि प्राप्तैः शमकथा शमवार्ता कुतः । न कुतोऽपीत्यर्थः । अधिकाशाविच्छेदाभावादिति भावः ॥ ३२ ॥ [ तृष्णा – आर्यपुत्र, स्वयमेव तावदहमेतस्मिन्नर्थे नित्यमभिर्युक्ता, सांप्रतं आर्यपुत्रस्य आशया ब्रह्माण्डको- टिभिरपि न मे उदरं पूरयिष्यते ] | [तृष्णा- एपासिंग, आज्ञापयत्वार्यपुत्रः । ] सह- धर्मचारिण्या मद्वचनकारिण्या ईपत्कर एव । सुकर एवेत्यर्थ: । क्रोधस्य स्वरूपं दर्शयति -केयं मातेति । बन्धुवर्ग इत्यन्तं सुगमान्वयम् । कुटिला वक्राश्च ते विटा जाराश्च तद्व- सुहचेष्टितं सौहार्दचेष्टितं येषां तादृशा अमी ज्ञातयः के । न केऽपीत्यर्थः । पित्रा- १ 'कोडिहिरवि' इति पाठः । २ 'प्रिये, त्वया' इति पाठः ।