पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् आ पूर्वपश्चिमसमुद्रमधत्त राज्य मासेतुसिंहगिरि चाप्रतिमप्रतापः । यः कृष्णरायनृपपालकदण्डनाथ: [प्रथमोऽङ्कः कौण्डिण्यगोत्रतिलकः कविपारिजातः ॥ तद्भागिनेयौ तरणिप्रतापौ नाण्डिल्लयप्यप्रभुगोपवयौं । विराजतस्तिम्मयमन्त्रिपुत्रौ कृष्णाम्बिकागर्भपयोधिचन्द्रौ ॥ अथ मन्त्रीश्वरो ज्यायान्कौशिकान्वययोस्तयोः । अभवत्साल्वतिम्मस्य जामाताव्धेरिवाच्युतः ॥ का (आ)शा वीतप्रकाशा रणभुवि पतिताः कुन्तलाः कुन्तलूना- चोला भ्रश्यन्निचोला निशिततरशरैछिन्न देहा विदेहाः । लाटाः संयक्तघोटाः सपदि भयवशाज्जातभङ्गाः कलिङ्गा यस्मिन्नाण्डिल्लयप्यप्रभुवरतिलके विक्रमादात्तखङ्गे ॥ त्यागेन तिम्मसचिवाप्यतीतो यः कोऽपि नास्ति यदि देवमणिस्ततः किम् । तन्मन्दुरान्तरजुषां तुरगोत्तमानां कण्ठेषु देवमणयः कति वा न सन्ति ॥ तस्यानुजस्तरुणभास्करदिव्यतेजा नाण्डिल्लगोपसचिवो नवमार्गवेत्ता । चाणक्यभट्टिशिवधर्मयुगंधरादी- न्यः पूर्वमन्त्रितिलकानपि धिक्करोति ॥ पत्यङ्किकाकटकचामरकर्णभूषा हाराङ्गदादिवसुधाधिपलाञ्छनानि । श्रीकृष्णरायसचिवेश्वरसाल्वतिम्म- दत्तानि तानि विविधानि समग्रहीद्यः || यः कोण्डुवीडुनगरीं विनिकोण्डुमुख्यै- दुर्गे: समं समधिगम्य महामहिना । प्रादान्मुदा सकलभूसुरपुंगवेभ्यः श्रीरामचन्द्रपुरमुख्यमहाग्रहारान् ॥ सोऽयं प्रधानोत्तम मौलिरत्नं नाण्डिल्लगोपप्रभुरात्मवेत्ता । प्रबोधचन्द्रोदयनाटकस्य टीकां हितार्थं व्यतनोधानाम् ॥ मध्याह्नार्केत्यादि । मध्याह्नार्कमरीचिकास्वित्येकं पदम् । ' इवेन सह नियस - पारिषदाश्च सन्तः । यस्मादलं सज्जनसिंधुहंसी तस्मादियं सा कथितेति नान्दी |" इति ॥ तलक्षणं च – 'आशीर्नमस्क्रियावस्तु लोकः काव्यार्थसूचकः । नान्दीति गद्यगदितपदैर्द्वादशभिस्तथा ॥” इति ॥ मध्याह्नेति ॥ वयं तदौपनिषदं महस्तेज