पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
प्रपञ्चसारे


फत निषेये पतसो मण्डल परित: कमान् ।
मङ्गलारपत्राणि स्थापनीयानि मन्त्रिणा ॥ ६४ ॥

 मपलिप्य कुण्टमत्र
  स्वचरणयोग्या विलिल्य रेलान ।
 अभ्युक्ष्य प्रणवजन
  प्रकरुपयेद्योगविष्टरं मन्त्री ।। ६५॥

 भयका पट्कोणावृत-
  विकीपक गुरुजनोपदेशेन ।
 श्राणामिहोत्रविधिना-
 प्यावसधीयाद्वयेऽनलस्थान ।। ६६ ।।

 नायी सस्तुमतीमथेन्द्रियामा
  स्मृत्वा सां सकल जगन्मयों व शक्तिम् ।
 सधोनी मणिसवमारणेयक वा
  बारेण भिपतु गृहोस्थमेव वाग्रिम् ।। ६ ।।

 चित्पिद्गलपदमुक्ला
  इनरुपययुग्मकानि सर्वतम् ।


1. प्रणवजन.