पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
षष्ठः पटलः ।


 आशापयाग्निजाये
  प्रभाग्य मनुनानले पच्येत् ।। ६८ ।।

अग्नि प्रचलित पन्दे जात नाशनम् ।
सुवर्णवर्णमनलं समिद्ध विश्वतोमुखम् ।। ६९ ।।

अनेन नलित मन्त्रेणोपविठद्भुताशनम् ।
तमः प्रषिन्यसे देश निझामन्त्रविभावसोः ॥ ७ ॥

सलिङ्गगुदमूर्धास्यनामानेषु च मात् ।
सन्धुि च जिलाश्च वक्ष्यन्त निविधारमशाः ।। ७१ ॥

हिरण्या ममना रक्ता कृष्णा पैक तु सुप्रभा ।
बहुरूपाविरका च जिता, सम्लेति सास्विकाः । ७२ ॥

परागा सुवर्णा र तृतीया भद्रलोहिया !
सोहिताच्या तथा श्वेजा घूनिणी लपारालिका ।। ७३ ॥

राजस्थः ऋभिता खेपर मामाकल्याणरेतमः ।
विश्वमूर्तिस्फुलिङ्गिन्यो धूम्रवर्णा मनाजका ।। ७४ ॥

लोदिता च करालाल्या काली हामसनिहिफा ।
अनलरातिविन्दन्तसादिवान्ताक्षरान्धिवाः ॥ ५५ ॥