पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः पटलः ॥



 अथ पुनराचम्य गुरु:
  प्राग्वदनी विरोपविष्टः सन् ।
 प्राणायाम अलिपिन्यास
  कृत्वा न्यसेचदम्यादीन ॥ १ ॥

 ऋषिरुत्वास्किरसन पार्यः
  छन्दोऽथरत्वासनाग स्थान् ।
 विपचमन्तव्यच्या संदेश
  हदि प्रदिष्टा मनुदेवता च ॥ २ ॥

साविवर्णादिको यातू तो गल्या प्रारणेन च ।
पात्याभ्यां यत्स्यरूपं म गुरु: म्यारपिपाचकः ॥ ३ ॥

इच्छापानार्थको धासू स्तश्छदायश्च दादिकः ।
क्योरिच्छा पदातीति छन्दा मन्त्राधापकम ॥ ४ ॥

आत्मनों देवतामावमधानावतेति च।
पदं समस्तमम्पु विद्वान मगुदीरितम् ॥ ५॥