पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
प्रपञ्चसारे


हृदयशिरसाः शिखायां कबचाक्ष्यस्येषु सह पत्तुर्थीषु ।
मत्या त्या च वपर्दु चौपट्फट्पदैः षडङ्गविधिः ॥ ६ ॥

हृदयं बुद्धिगम्यत्वात्प्रणामः स्यानमःपदम् ।
क्रियतं हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥ ७ ॥

सुनार्थवाच्छिरः खे स्पे विषयाहरण द्विठः।
शिरोमन्येण चोत्तुगविषयाविरीरिता ॥ ८ ॥

शिखादेशसमुद्दिष्टा वडियमुच्यते ।
ससेजोऽस्य तनुः प्रोक्ता शिवामन्त्रेण मन्त्रिणः ॥९॥

कचमण इत्यस्माद्धातोः कवयसंभवः ।
हुँनेजस्तेजसा देहां गृह्यते कवच ततः ॥ १०॥

नेत्रधिः समुद्दिष्टा यापड् दर्शनमुच्यते ।
दर्शनं शशि येन स्थानचेजो नेत्रवाचकम् ।। ११ ॥

अमुनसाटिकी घातू स्तःक्षेपचलनायकी ।
नाभ्यामनिटमाअिप्य पालयेरफट्पदाविना ॥ १२॥

प्रोफानान्सनमन्त्राणि सरमन्येषु हारेभिः ।
पत्र याय मन्त्रम्य भवन्पतानि मन्त्रिणः ॥ १३ ॥


1. माना समुरिया: वाइश