पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
प्रपञ्चसारे


शब्दप्रीति शब्दानगम्यम विदुर्बुधाः ।
स्वतोऽर्थानवोधयात्माको नताशो रमः।। ६२ ॥

स तु सर्वत्र संस्मूतो जाते भूसाकरे पुनः ।
आधिर्भयचि देहपु प्राणिनामविस्मृतः ।। ६३

प्रकृवा फाळनुनायां गुणान्तःकरणात्मनि ।
देइश्वसुविधा आयो जन्तोरुत्पत्तिमेदतः ॥ ६ ॥

धादिः स्वरलोडण्डारधातुर्धरतु जरायुजः ।
इद्विध भूगिमुद्गच्छयादियः म्यानरस्तु सः ।। ६५ ॥

निर्दिष्टस्कन्धविष्टपपत्रपुष्पफलादिभिः ।
पचमूतात्मकः मध: भामधिष्टाय जाय ।। ६६ ।।

अम्बुयोन्यग्निपवामनभसा समवायत्तः ।
स्वदनः स्विद्यमानेभ्यो भूवषयः प्रजायते ।। ६७ ॥

यूकमकृष्णकीटाणुस्तुट्याद्याः क्षणभराः ।
अण्डला गर्नुलीभूताच्छुडशोणिससंपुटात् ॥ ६८ ॥

कालेन भिनात्पूीमा निर्गच्छन्प्रमिप्यसि ।
अहिगांधावयाभदागंशुमारादिकश्च मः।। ६९ ।।


1. महिनाभायोमेदाः शिशुमारादिकच्छपा..