पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४८
प्रपञ्चसारे


 सिंहमुखपादपीठग-
  लिपिमयपो त्रिपदकोणाल्लसिते ।
 आसीनस्त्वकरदो
  बृद्धदरी दशभुजोऽरुणतनुश्श गजबदनः ॥ ८॥

बीजापूरणक्षुफार्मुकमज्ञाचाजपाशात्पळ-
 योहानस्यविषाणरत्रफलामोयत्कराम्भोरुहः ।
ध्येयो मसभषा सपनफरयाशिष्ठो मालपया
 विश्वोत्पतिविचिसस्थितिकरा विना विशिष्टादः।।

 करपुष्करपृतफलश-
  खुतमणिमुकाप्रचालवण ।
 अविरसधारा विफिर.
  परित: माधकसमयसंपत्त्यै ।।१०।।

 मदलालोलुपमधुका-
  मालां निजफर्णतालनाइनया।
 निवामयन्मुद्दा
  रमरमुरेम मेविसा युगपत् ॥ ११ ॥