पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४७
चतुर्दशः पटलः ।


अपवादिबीलपीठ-
 रिथतेन दीपस्वरान्वितेन्द सदा ।
अङ्गानि पद्धिदम्या-
 न्मन्त्री विश्वरस्म बीतेन ॥४॥

मन्नाराय: कल्पक-
 पृक्षविशेषेविशिष्टतरफलदैः।
शिशिस्तियतुरानोऽन्त-
 बाजातपचन्द्रिकाफुले च तले ॥ ५ ॥

एवजलचिचिलहरी-
 रुपलालफवाहिना च गन्धबहेन ।
संमविश पसरतस-
 सुमनःश्रितमधुपपा नलनपरेप ॥६॥

रजगय मणिवा-
 प्रवालफलपुष्पपदयस्य सत्तः ।
महवाऽधस्तादतुमि-
 मुंगपत्संसेवितस्य कल्पतंगः ॥ ७ ॥