पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
त्रयोदशः पटलः ।


आफै समिल्सदसः
 प्रतिजुहाघारमारभ्य।
दशदिनतोऽग्विाञ्छित-
 सिदिदेव्याः प्रसादतो भवति ॥ ३५॥

शुद्धः सारियों-
 चिदिनं चा सारासक यापि ।
मतिशफळ प्रविजुट्टया-
 न्मनुना सिजवान्छिताप्तये मन्त्री ॥४॥

विशिसानां शिरकं
 पुरो निषायाथ तीक्ष्णदेन ।
जुहुयास्सहसकं वा-
 युषमाप संख्याम पूरेशामु पुनः ।। ४ ।।

संपावितठेन च
 शरान्समभ्यम्य पूर्ववनप्यात् ।
तामय शूरो पन्त्री
 शुद्धाचारः प्रवेभयेद्वाणान् ॥ ४२ ॥