पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
प्रपञ्चसारे


स्नात्याकाभिमुखः स.
 नाभिद्वयोऽम्भसि स्थिसो मन्त्री।
अष्टावंशतं प्रजपे
 खिजवान्छिनसिद्धये च लक्ष्म्यै च ।। ३५ ।।

ध्यात्वा त्रिशूलहस्तां
 स्वरसर्पग्रहविषत्सु जन्तूनाम् ।
संस्कृष्य शिरसि जप्या-
 नबन्योपद्रव शमयेत् ।। १६॥

अयुतं तिलैवनात्य
 रानीभिषा हुनत्समिद्भिवा ।
मायूरिफीभिरविरा-
 सोऽपस्मारादिकांश्व नाशयति ।। ३७ ॥

जुहुयाद्रोहिणसगिधा-
 गयुर्त मन्त्री पुनः साशानाम् ।
सर्वापदां विमुक्ती
 सर्वसगृस प्रहादिशान्सै च ।। ३८।।