पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८१
द्वादशः पटलः ।


नृपषिकर तो
 गविवक्रिश्यिमाणियुधामरणाम !
द्विजनागविहिनकुण्डल-
 मम्हितगण्डयोमरशोभाम् ॥ २८॥

शोणातराधरपाव-
 विद्रुममणिभासुरां प्रसन्न ।
पूर्णशसिविम्वपदना
 वरुष्पायनलाचन पौनहिनाम् ।। २५!"

धितङ्कन्वलविलस-
 न्मकुटापदिशहिवरिपिछबुताम् ।
कैराती यनासुमो-
 चलो मयूरादपत्रफेननिकाम् ॥ ३० ॥

मुभाचरीमहासनगो
 विनमसमुदायमन्दियं वरूपम् ।
सानो चरितास्या
 ध्यावा कुर्यामपार्थनाहोमान् ॥ ३१ ॥