पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
प्रपञ्चसारे


फर्मादिभ्यां द्वाभ्यां
 द्वाभ्यामपि पूर्वपूर्वहीनाभ्याम् ।
फुर्यास्सप्तमिर-
 रङ्गानि च पर कमेण मन्स २४ ।।

फालिफगला नाभिक
 गुह्योरुघु जानुजन्यो: पदयोः ।
देहे न्यासं पुर्या-
 न्मन्त्रेण व्यापकं समस्तेन ॥ २५ ॥

श्यामवनुमरुणपज-
 चरणतलां वृपलनाराम सीराम ।
स्त्रीशुकपरिधानां
 वैश्याहिद्वन्द्वमेखलाकलिताम ॥ २६ ॥

ननुमध्यसनां प्युल-
 स्वनयुमला करविराजदमयपराम् ।
शिसिपिच्छनालवला
 गुचाफळगुणितभूपपवारणिताम् ।। २४ ॥