पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
प्रपञ्चसारे


बुष्टिः पुष्टिश्च घनदा स्यान्या तु धनेश्वरी ।
श्रद्धा समागीनी भागदात्री धानुविधाहके ॥६॥

द्वात्रिंशदेताः दिल्या ये मन्त्राः समुदीरिताः ।
धारादिका ममोन्ताश्च तेरचीसुधलि हरेत् ।
धर्पयेत्र महादेवी दिनादौ मन्त्रविनमः ॥ ११ ॥

नाभ्योऽशान नमः सटिटमबतरेन वपेद्वाशुधिः स-
 माभ्यश्यानय चाचाचिबदलवणे केवल नैव दोपाम् ।
वके लिम्पटदेनान्तमपि मलिनः स्यान बिम्बाम्युजन्म-
 द्रोणात्रो धारयेत्त्य मुधमपि न येवालिदिन्दिरार्थी ।।

 मुदिमलचरितः स्पाइसमाल्यानुलेपा-
  भरणसनदेझो मुख्यगन्धाचमानः ।
 सुदिशदनखदन्यः शुद्धपीर्विष्णुमको
  विमलचिरायः स्याबिरायेन्दिरार्थी ।। ६३ ।।

दृष्टां कष्टान्ववायां कलहकलुपिर्ता मार्गदृष्यामनिष्टा-
 मन्यासकामसक्तापादेविपुलपशाहीमतिहस्त्रदोषाम् ।