पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
एकादशः पटलः ।


सकणिक प्रकिजल्मोदरे, पत्रान्लगसके ।
पुनः गये प्रदत्य सीमहे इहवासमे ।। ५३ ॥

जुहुयाइन्सपावचा पाठमष्टोन्सर जपेत् ।
चत्वारिंशामाधारैमहाभारतम्य नायत ॥ ५४ ।।

सांसोऽस्मीलावया सम्यगकादवा पूताहतीः ।
पण्मास जुलो नित्यं भूयात्मायो महन्दिरा ।। ५५ ।।

 सूकै हुन जपायचंयोत्तावना
  खिचेटूके दिनमानु नया संयतस्तयौव ।
 संशुद्धाल्या विविधधनधान्चा फुलाम्यन्तोऽसौ
  मन्ती सर्षे मुंदि यहुमतः भीमा स्वासुसँगः ।।

श्रीलक्ष्मीवरदा विधमुषली च सनसमदा ।
हिरण्यरूपा सवर्णमालिनी रजसनजर ।। ५७॥

ससुवर्णप्रभा स्वर्णशकारा पद्मनासिनी ।
पाइसा पद्मपूर्णतया गुन पदाधिका ।। ५८ ।।

अलंकारा तघा घुमा चन्द्रा बिल्वप्रियेश्वरी।
भुक्तिः प्रपूर्वा मुक्तिध विभूमृद्धिसमृद्धयः ॥ ५९॥