पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
प्रपञ्चसारे


यदि नवफलशास्तप्वथ
 संपूच्या मातरोऽष्टदिक्कमशः ।
वहखाद्याः पूज्या
 मध्यादिषु पञ्च चेहदन्ति पदाः ।। ३६ ॥

प्रथमं घृतज सतः करायं
 दधि पश्वाकथितं पयः कायम ।
अथ नेकपापकामधूत्वं
 द्विजवृक्षात्कचितं ततोऽभिपिश्यत् ।। ३७ ॥

द्वारगम्भधृतरथ
 सलिले: पुनरन्तरामेकम् ।
कुर्यान्मुसकरचरण-
 झालनमपि सायमादिक मन्त्री ॥३८॥

विविवरफताभिषेका
 द्वाविमामय उपमन्त्रम।
निजकरताप्पामृत
 अलपोपिनमानुमापभोऽनुदिनम ॥ ३९ ।।