पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
नवमः पटलः ।


भूत्वा शक्तिः स्वयमय दिनेझेन्दुवैश्वानराणा-
 मैन्य कुरणवमनुना शफिरोजेन भूगः ।
आफम्यान्त बहिरवि सभाधाय मुद्यष जो
 जप्यान्मन्त्री बलजशिष्टानुक्मोकसंख्यम् ।। ४ ।।

 अय तु विध्यप्राशी
  नधाशी वा जन्मर्नु वेवम् ।
 परिपूर्षायां नियमित
  अपनायां समारभरोमम् ॥ ४१ ।।

 जपादशांश पादयाष्ट-
  द्रव्य औषप्तध्यमिक्तः ।
 माफ्धीसिद्धजयाभिषेक
  कृत्वा द्विजाभ्यपहारगर ॥४॥

ततोऽस्य प्रत्ययास्वयं वायमा उपत अमुना ।
अभिधिन निशा निरमियं गृई भयेम् ।।४।।

ततः त्या पारकार्म ममुपामीत मपितः ।
युभारमा निन्ययापन प्राविधिनाये ।। ४ ।।