पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
नवमः पटलः ।


 शिरम निपक्षिता या बिन्दुपारा मुधाया
  अयति सिविनयी सा शाभिरई मुखायम् ।
 विरचयतु समरत पातितान्तश तेज-
  स्यनल इर धृयत्यादीपयवारमतेजः ॥ ८॥

 सहत्य चारपाच शरीरमा
  तेजोमयं व्याप्ससमसालोकम् ।
 संकल्प यात्मकमात्मरूपं
 तधिहमात्मन्यपि संधीत ॥९॥

उपहारवत्समामा विजितनवलपामिन्दुसण्डाननद-
 पौतन्माळि भिणा विविधर्माणलसत्कण्डला पद्मा च ।
हारमैत्रेयकाचीगणमणियलयाद्यैरिचित्राम्बराच्या-
 मन्या पाशाङ्कुशष्टामयकरकमलामम्बिकां तो नमामि ॥

 धातू सो वो रक्षगन्यापकार्थों
  पाचशास्तत्वमावाचयोश्च ।
 संध संरक्याथ सस्मिना या
  ज्याप्नोत्यंश स्वादसौ पादाबाची ॥१॥


1.गभ 1.9