पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
प्रपञ्चसारे


 नेत्रकरण दिनकर-
  गुबनविकारस्वराग्निविन्दुयुजा।
 यौनाङ्ग पटकपति-
  जाढिविभिनेन चापि संमोका ॥

 अग्नीन्दुयोगविकता लिफ्यो हि सप्ता-
  स्ताभिः प्रलोमपठिताभिरिवं शरीरम् ।
 मूचात्य वगमगादियुतं समस्त
  संम्पापयेनिदितिधीविधिना यथावत ॥५॥

मन्त्याप्मतमूवादिषु सलिपिषु' वारसांमानुवर्गवर्णे-
 प्वधानसभ्यदस्त इति सदपि परेषु वनेषु क्रमेण ।
सहय स्थानयुक्त क्षपितसफलतहो 'ललाटस्थितान्तः-
 पातिव्यात द्विसमादिकमुवनतलो "यातु मनावमेव ॥ ६॥

मृटाधारास्फुरिततटिदामा प्रमा सूक्ष्मरूपा-
 दृच्छन्टयरमस्तकमतग नजमा मुलभूवा ।
मौनावाचरणनिपुणा मा सविधानुक्सा
 भ्याता सधगमय रयः घावयेत्मार्थमोमान् ॥ ७॥


1. परिष.. लादस्थित प्राय प्या. माति-