पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
सप्तमः पटलः ।


न्योना मध्ये स्थितेऽमावखिलमविरतं शब्दमैन्द्रेऽनिलेन
 स्पर्श वेनैव रूप पुनरपरम सौम्यजेऽही रस ध।
याम्ये गन्धं पुथिन्याभयचिचिरैरक्षरौपहुँनेयो
 मन्त्री म्यात्सर्ववेद्यप्रतिमधामसमुद्भासितप्रत्ययारमा ॥

 मतारशक्त्यारजपान्तमेवं
  हुत्वा महात्माय शवासंस्यम् ।
 विन्यस्य वावग तथैव सूत्र
  मात्रातिनित्यतनुश भूपात् ॥ ८१ ।।

कल्पादिरामुखस्वमूविळसकरूपानलान्वस्फुर-
 चन्द्रार्कपद्दकालभूठभुवनम्न शविष्ण्वादिक ।
मन्योऽशरसंक्षकोऽमृतमयजादयोगाप्रमो
 नित्यानन्दमयस्त्वनापिनियनो यः आत्मसात्मः ॥

 भदिनममुना मनता
  विधिनादारपियासु मन्त्रविदां ।
 प्राणाचाः म्युमरुती
  गाईपन्यादिकानि कानि ।। ८३ ॥


1. ., chewit...