पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
प्रपञ्चसारे


सप्तम्यन्तां प कुण्डाल्यामारुयां च महतामपि ।
हिरण्या गगना रक्ता कृष्णाभिर्वर्णमीरयेत् ।। ८४ ।।

ससुप्रभाभिः सहिताः शुचयः पावका इति ।
अनि बिहत्य चेत्येवमात्मानमुपचर्य च ।। ८५ ।।

भावस्तिर्यग्वाधतिर्यक्सममयो वदेत् ।
गच्छतूक्स्था म्युग्मं च पश्चानीसंस्मरत्ततः ।। ।। ८६ ॥

हुताइविसमुरपशिस्थासंयुक्तरोचिषः।
गार्हपत्यादिक भूय उपचर्यान्तमेव च ।। ८७ ॥

मन्त्रं सर्वमनुजन्य जिलाः संस्मृत्व सर्वशः ।
बहुरूपां तु संकरय पञ्चानलशिवायुताम् ॥ ८॥

अहं वैश्वानरी भूत्वा जुहोम्यन्त्रं चतुर्वियम् ।
पचाम्यवं विघानने यापूर्ण संयनेन्द्रियः ।। ८९ ॥

तृष्णदुल्ला पिंधायादिस्परपृश्य विधानतः ।
भारभ्य मूलाधारं स्वगामस्तकमनुस्मरेत् ।। ९०॥