पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
प्रपञ्चसारे


एकादशाकणिकां बरकाशनस्य
 दधातदेव गुरवेऽथ सहनहोमे ।
मघावपश्चणिका विफणा च साधी
 स्यादक्षिणेद कथिता मुनिभिखिधैव ।। ६८ ।।

निजप्सितं दिव्यजनैः सुटुमा-
 स्समस्तमेव प्रतिलभ्यते यथा ।
प्रपश्यागादपि सायकैसथा
 फरमायाः सकलार्थसंपदः ।। ६९ ।।

 प्रय हितविधये बिदुपा
  पक्ष्य प्राणामिविहितविधिम् ।
 सदा पगासनमजु-
  कायो मन्त्री विशेपुरावदनः ॥ ७० ॥

शाक्तः सत्पनियतमयमय उन्माचारजोवेष्टितं
 प्रामाऽनिलंदिग्यतामाठरं मध्ये प नामेरधः ।
मध्यप्रायणन्द्रयाम्पलसिनः फण्डबललिमिः
 मूलाधारमनारयं ममनळ योगी स्मरसिदये ॥१॥