पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
सप्तमः पटलः ।


 लहं तिलाना जुहुयाधानां
  शान्य प्रियऽयो गालिन तावत् ।
 दोग्ध्यन पुष्टय मशरो घृतेन
  वश्याय जातीसुमैध लोणैः ॥ ६४ ॥

शालीवालचूर्णकत्रिमधुरासिक स्वसाध्या
 कुत्वाष्टोध्यशताख्यमस्य शिवधीः प्राणान्प्रतिष्ठाप्य च।
न्यासोतक्रमतो निशासु जुहुयात्तां सप्तरा नरो
 नारी या वशमति मन्तु विधिना वनेष लोणेन ॥


- पश्चाशदीपधिविपाधितपश्चगन्य-
 जाते घृतेन शतपूति हुनेटामो ।
तावनप्य विधिनाभिसमय॑ सिद्ध
 मरमावधीय सकला-मुदपानई तन् । ६६ ।।

.. अनुदिनमचलिम्पेचन किंचित्समद्या-
 चिलकमपि विदम्यादुनमाने क्षिपेत्र ।
अनुतवदुरित्रापस्मारभूतापमृत्यु-
 "महिविपरदितः स्पास्त्रीयते च प्रजाभिः ।। ६७ ॥