पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
प्रपञ्चसारे


  अर्चा कार्या नित्यशः शैवपीठे
   स्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः ।
  सम्यक्पूजावस्तुभिर्मन्त्रजापैः
   प्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम् ॥ ३५ ॥

  इति जपहुतार्चनाद्यैः
   सिद्धो मन्त्रोक्तमूर्तिविहितमनुः ।
  संभावयेन्निजान्त-
   र्योगं कृत्यापमृत्युनाशकरम् ॥ ३६॥

  तारनालमथ मध्यपत्रकं
   हाद्यकर्णिकयुतं क्रमोत्क्रमात् ।
  चिन्तयेन्नियतमन्तरा शिवं
   नीरुजे च नियतायुषेऽब्जयोः ॥ ३७ ।।

ऊर्ध्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै-
 राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम् ।
ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा संनिषण्णं
 ध्यायन्नाप्नोति रोगैर्नियतपरिहृतः संजपाद्दीर्घमायुः ॥