पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०१
षड्विंशः पटलः ।


आदौ तारं विलिखतु ससाध्याह्वयं कर्णिकायां
 दिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु ।
भूयो भूमेः पुरमनु मृगाङ्कं तदश्रेषु टान्तं
 जप्त्वा बन्धं ग्रहगदविषध्वंसि यत्नं तदेतत् ॥ ३८॥

 इति कृतयन्त्रविभूषित-
  मण्डलमध्ये निधाय कलशमपि ।
 आपूर्यं चाभिषिञ्चे-
  च्छ्रीवश्यकरं ग्रहाभिचारहरम् ॥ ३९ ॥

तत्तश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः ।
दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत् ॥ १० ॥

यस्तु वह्नौ जुहोत्येवं यावत्संख्येन साधकः ।
तावत्संख्यैः सुधाकुम्भैरग्निः प्रीणाति शंकरम् ॥ ११ ॥

भाष्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान् ।
प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान् ॥ १२ ॥

 मन्त्रान्ते साध्याख्यां
  पालययुगलं प्रतीपमपि मन्त्रम् ।

*P 1.7