पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
चतुर्थोऽङ्कः

 गात्रसेवकः-(क) अंघो मए।

 भटः-(ख) किं तुए ।

 गात्रसेवकः --(ग) अंघो भद्द ।

 भटः--(घ) किं भद्दत्ति ।

 गात्रसेवकः--(ङ) अंघो भद्दवदी ।

 भटः —(च) किं भद्दवदी ।

 गात्रसेवकः--(छ) भद्दवदी पि आढत्ता ।

 भटः-(ज) ण तुवं एत्थ अवरज्झो । कण्डिळसुण्डिकिणी खु अवरज्झा, जा राअवाहणं गहणिअ सुरं देदि ।

 गात्रसेवकः– (झ) अंघो मए उत्तं—मा मूळविद्धिं विणासेहि त्ति ।


 (क) अङ्धो मया ।

 (ख) किं त्वया ।

 (ग) अङ्धो भद्र ।

 (घ) किं भद्रेति ।

 (ङ) अङ्घो भद्रवती ।

 (च) किं भद्रवती ।

 (छ) भद्रवन्यप्याहिता ।

 (ज) न त्वमत्रापराद्धः । कण्डिलशौण्डिकी खल्वपराद्धा, या राजवाइनं गृहीत्वा सुरां ददाति ।

 (झ) अङ्घो मयोक्तम् –मा मूलवृद्धिं विनाशयेति ।


 अंघो मए उत्यमित्योऽष्ट संवादाः ॥

 अंघो मए उत्तमित्यादि । उक्तम् अर्थात् कण्डिलशौण्डिक्यै । उत्ता मए कण्डिळसुण्डिकिणी’ इति कचित् साधुतरः पाठः। मूलवृद्धिं मा विनाशय, स्थितायां भूलधनस्थानीयायां भद्रवत्यां तत्परिचरणभृतिभाजो मम सकाशात् किमपि मद्यमूक्यं बृद्धिस्थानीयं दिनेदिने ते सुलभं भवेत्, तदेतद् मूलनाशनेन सा नाशयेस्याभिप्रायः ॥